कर्णमोटिनि विद्या

ओं चण्डायै नमः। ओं घण्डायै नमः। ओं कराल्यै नमः। ओं सुमुख्यै नमः। ओं दुर्मुख्यै नमः। ओं रेवत्यै नमः। ओं प्रथमायै नमः। ओं घोरायै नमः।
वयु-तत्त्वात्मिकायै नमः॥ इति वयु मण्डलं

मम शत्रून् शोषय शोषय ।

ओं सौम्यायै नमः। ओं भिषण्यै नमः। ओं जयायै नमः। ओं विजयायै नमः। ओं अजितायै नमः। ओं अपराजितायै नमः। ओं महाकोट्यै नमः। ओं रौद्र्यै नमः।
रुप-तेज-तत्त्वात्मिकायै नमः॥ इति रुप-तेज मण्डलं

मम शत्रून् विद्रावय विद्रावय ।

ओं विरूपाक्ष्यै नमः। ओं परायै नमः। ओं दिव्यायै नमः। ओं आकाशमात्रे नमः। ओं सम्हर्यै नमः। ओं दंष्ट्रालायै नमः। ओं शुष्करेवत्यै नमः।
जल-तत्त्वात्मिकायै नमः॥ इति जल मण्डलं

मम शत्रून् प्लावय प्लावय ।

ओं पिपीलिकायै नमः। ओं पुष्टिहरायै नमः। ओं महापुष्टिप्रवर्धनायै नमः। ओं भद्रकाल्यै नमः। ओं सुभद्रायै नमः। ओं भद्रभिमायै नमः। ओं सुभद्रिकायै नमः। ओं स्थिरायै नमः।
पृथिवि-तत्त्वात्मिकायै नमः॥ इति पृतिवि मण्डलं

मम शत्रून् ताडय ताडय

ओं निष्ठुरायै नमः। ओं दिव्यायै नमः। ओं निष्कंपायै नमः। ओं गदिन्यै नमः।

आकाश चतुर्कोनात्मिकायै नमः ॥ इति आकाश चतुर्कोणं

ओं सूर्यचन्द्राभ्यां नमः ॥

ओं ह्रीं कर्णमोटिनि बहु-रूपे बहु-दंष्ट्रे ह्रूं फट् ।
ओं हः ओं ग्रस ग्रस कृन्त कृन्त छक छक छक ह्रूं फट् नमः ॥

He shall meditate upon karNamoTini who assumes many forms, with a core emanation with two arms bearing a noose and an a~Nkusha, seated in the lalitAsana. He shall than offer oblation to the fire with the mUla mantra and then gaze upon the yantra generating her image through the process of spanda.

1) By concentrating on the passage of prANa between the hR^idaya to the mUlAdhAra, and from there to the vishuddhi while meditating on the incantation he shall invoke karNamoTinI to strike the shatrU with roga and mAraNa.

2) By concentrating on the prANa passing through the lalana chakra he invokes karNamoTinI brings prosperity.
3) By passing concentrating on the prANa flowing from the AGYna chakra to the minute balavAn chakra he shall invoke karNamoTinI to perform stambhana and uchChATana.

This entry was posted in Uncategorized. Bookmark the permalink.