The R^iShi of the most glorious of stava-s is puShkara; the Chandas in anuShTup and the god of gods, indra is the devatA.
वरस्त्विन्द्र-जितामित्र- वृत्रहन्-पाकशासन । देव-देव महाभाग त्वं हि वर्धिष्णुतां गतः ॥
अनन्त-तेजो विरजो यशो-विजय वर्धन । अप्रभुस्-त्वं प्रभुर्-नित्यम्-उत्तिष्ठ सुरपूजित ॥
ब्रह्मा स्वयुम्भूर्-भग्वान्-सर्व-लोक-पितामहः । रुद्रः पिनाक-भृद् -दृप्तश्-चतसृद्वय संस्तुतः॥
योगस्य नेता कर्ता च तथा विष्णुरुरुक्रमः । तेजस्ते वर्धयन्-त्वेते नित्यम्-एव महाबलाः ॥
अनादि-निधनो देवो ब्रह्मा स्रष्टा सनातनः । अग्निस्-तेजोमयो भागो रुद्रात्मा पार्वती-सुतः ॥
कार्तिकेयः शक्ति-धरः षड्-वक्त्रश्-च गदाधरः । शतं वरेण्यो वरदस्-तेजो वर्धयतां विभुः ॥
देवः सेनापतिः स्कन्दः सुर-प्रवर-पूजितः । आदित्या वसवो रुद्राः साध्या देवास्-तथाश्विनौ ॥
भृगुर्-आङ्गिरसश्-चैव विश्वेदेवा मरुद्गणाः । लोकपालास्-त्रयश्-चैव चन्द्रः सूर्योऽनलोऽनिलः ॥
देवाश्-च ऋषयश्-चैव यक्ष गन्धर्व राक्षसाः ॥ समुद्रा गिरयश्-चैव नद्यो भूतानि यानि च ॥
तेजस्-तपांसि सत्यं च लक्ष्मीः श्रीः कीर्तिर्-एव च । प्रवर्धयतु तत्-तेजो जय शक्र शचीपते ॥
तव चापि जयान्-नित्यं त्विह संपद्यते शुभं । प्रसीद राज्ञां विप्राणां प्रानामपि सर्वशः ॥
तव प्रसादात्-पृथिवी नित्यं सस्यवती भवेत् । शिवं भवतु निर्विघ्नं शम्यं-तामीतयो भृशं ॥
नमस्ते देव-देवेश नमस्ते वलसूदन । नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ॥
सर्वेषां-एव लोकानां त्वम्-एका परमा गतिः । त्वम्-एव प्रमः प्राणः सर्वस्यास्य जगत्-पते ॥
पाशो ह्यसि पथः स्रष्टुं त्वं अनल्पं पुरन्दर । त्वम्-एव मेघस्-त्वं वायुस्-त्वं अग्निर्-वैद्युतोऽम्बरे ॥
त्वमत्र मेधावि-क्षिप्ता त्वम् मे बाहुः प्रतर्दनं । वज्रम्-अतुलं घोरं घोषवांस्-त्वं बलाहकः ॥
स्रष्टा त्वम्-एव लोकानां संहर्ता चापरजितः । त्वं ज्योतिः सर्वलोकानां त्वम्-आदित्यो विभावसुः ॥
त्वं महद्-भूतम्-आश्चर्यं त्वं राजा त्वं सुरोत्तमः । त्वं विष्णुस्-त्वं सहस्राक्षस्-त्वं परायणं ॥
त्वम्-एव चामृतं देवस्-त्वं मोक्षः परमार्चितः । त्वं मुहूर्तः स्थितिस्त्वं च लवस्-त्वं च पुनः क्षणः । शुक्लस्-त्वं बहुलश्-चैव कला काष्ठा त्रुटि-स्तथा ॥
संवत्सरर्तवो मासा रजन्यश्-च दिनानि च । त्वम्-उत्तमा स-गिरिचरा वसुंधरा स-भास्करं तिमिरंबरं तथा ॥
सहोदधिः स-तिमिङ्गिलस्-तथा सहोर्मिवान् बहुमकरो झषा-कुलः ।
महद्-दशास्-त्वमिह सदा च पूज्यसे महर्षिभिर्-मुदित-मना महर्षिभिः ॥
abhiSTutaH पिबसि च सोमम्-अध्वरे हुतान्यपि च हवीम्षि भूतये ।
त्वं विप्रईः सततं इहेज्यसे फलार्थं भेदार्थेष्वष्तसु बलौघ गीयसे त्वं ॥
त्वध्-देतोर्-यजन-पारायणा द्विजेन्द्रा-वेदाङ्गान्यधि-गमयन्ति सर्व-वेदैः ।
वज्रस्य भर्ता भुवनस्य गोप्ता वृत्रस्य हर्ता नमुचेर्-निहन्ता ॥
कृष्णे वसानो वसने महात्मा सत्यानृते यो विविनक्ति लोके ।
यं वाजिनं गर्भं-अपाम्-सुराणां वैश्वानरं वाहनम्-अभ्युपैति ॥
नमः सदाऽस्मै त्रिदिवेश्वराय लोकत्रयेशाय पुरन्दराय ।
अजोऽव्ययः शाश्वत एक-रूपो विष्णुर्-वराहः पुरुषः पुराणः ॥
त्वम्-अनतकः सर्व-हरः कृशानुः सहस्रशीर्षा शतमन्युरीड्यः ।
कविं सप्त-जिह्वं त्रातारम्-इन्द्रं सवितारं सुरेशं ॥
हृद्याभि-शक्रं वृत्र-हणं सुषेणम्-अस्माकं वीरा उत्तरे भवन्तु ।
त्रातारम्-इन्द्रेन्रिय-कारणात्मञ्-जगत्-प्रधानं च हिरण्यगर्भं ॥
लोकेश्वरं देव-वरं वरेण्यं चानन्द-रूपं प्रणतोस्मि नित्यं ।