Daily Archives: August 2, 2008

A pAshupata inscription and some thoughts on the history of nyAya-vaisheShika

गोत्रे .अनन्त समाह्वये भव-दिन-प्रख्यस्-तपस्-तेजसा dR^iShTAdR^iSTa विशुद्ध-कर्म-निरतः श्री-भावतेजा गुरुः । आचार्योद्भुत-केवलार्थ-वचसा पाञ्चार्थिको यः सुधीः काम-क्रोधज-वर्ग-दुर्ग-विपिन-प्लोषस्य दावानलः । श्रुत्वा समस्तागम-योगशास्त्रं व्याख्याय च न्याय-कणाद-शास्त्रं अभ्यस्य यः पाशुपत च योग शिवस्य सायोज्यम्-अवाप बोधात् । ट्ठे above verses in the shArdula-vikrIDita and upajAti meters are … Continue reading

Posted in Heathen thought, History | Leave a comment