The eye of vArAhI

The vidyA of shrIdhara was even transmitted to Mongolia. Left is an engraving made by Setsen Khan, a descendant of Chingiz Kha’khan on a translation of a prayoga of shrIdhara.

The soma from the cup of 5th day and experience of sahajAnanda with the dUtI opened the lotus seat in the forehead wherein rests the great lady sUkarAsya. We completed the rite past the midnight hour with the offering of the samidh of the elachaMpaka. We had finally begun on the journey taken by shrIdhara the great brAhmaNa. Salutations to the line of siddha-s and dUtI-s who have transmitted the eye of vArAhI:
परप्रकाशानन्द; परमेशानन्दनाथ; परमशिवानन्दनाथ; कमेश्वर्याम्बा; पशुपाश विमोक्षानन्दनाथ; कामानन्दनाथ; अमृतानन्दनाथ; ईशानानन्दनाथ; तत्पुरुषानन्दनाथ; अघोरानन्दनाथ; वामदेवानन्दनाथ; सद्योजातानन्दनाथ; पञ्चोत्तरानन्दनाथ; परमानन्दनाथ; सर्वज्ञानानन्दनाथ; सर्वानन्दनाथ; सिद्धानन्दनाथ; गोविन्दानन्दनाथ; शङ्करानन्दनाथ; लक्ष्म्याम्बा; अनङ्गमेखलाम्बा; काममेखलांबा; महाब्राह्मण श्रीधर-शर्मन् चतुर्वेदिन्

ऐं ग्लौं ऐं ठं ठं ठं हूं स्वाहा । AM ह्रीं क्रों संकेत-योगिन्यै नमः ॥

अस्य श्री वाराही महामन्त्रस्य धरणि-वराह ऋशिः – जगती छन्दः – वाराही देवता। ग्लौं बीजं । ठं शक्तिः । ऐं कीलकं । वाराह्यम्बा प्रसाद सिद्ध्यर्थे जपे विनियोगः।

करन्यास:
ग्लां अन्गुष्टाभ्यां नमः । ग्लीं तर्जनीभ्यां नमः । ग्लूं मध्यमाभ्यां नमः । ग्लैं अनामिकाभ्यां नमः । ग्लौं कनिष्टिकाभ्यां नमः । ग्लः करतलकर पृष्ठाभ्यां नमः ॥

अङ्गन्यास:
ग्लां हृदयाय नमः । ग्लीं शिरसे स्वाहा । ग्लूं शिखायै वषट् । ग्लैं कवचाय हुं । ग्लौं नेत्र-त्रयाय वौषट्। ग्लः अस्त्राय फट् ॥

एवं न्यासं कृत्वा ध्यायेत्:
OM रक्तांभोरुह-कर्णिकोपरि-गते शवासने संस्थितां मुण्ड-स्रक्-परिराजमान-हृदयां नीलाश्म-सद्-रोचिषां ।
हस्ताब्जैर् मुसलं हलाभय वरान् संबिभ्रतीं सत्-कुचां वार्तालीम् अरुणांबरां त्रिनयनां वन्दे वराहाननां ॥ एवं ध्यायेत्

ततः मण्डूकादि-पर-तत्वान्त पीठ देवता संस्थाप्य:
ऐं ग्लौं मण्डूकाय नमः । कालाग्नि-रुद्राय नमः । मूलप्रकृत्यै नमः । AM आधार-शक्त्यै नमः । कूं कूर्माय नमः । अनन्ताय नमः । वराहाय नमः । पृथिव्यै नमः । कैलास-गिरये नमः । सुवर्ण-पर्वताय नमः । सुराब्धये नमः । वराह-द्वीपाय नमः । वराह-पीठाय नमः । कं कन्दाय नमः । अं अनन्ताय नमः । नालाय नमः । ऋं धर्माय नमः । ॠं ज्ञानाय नमः । ऌं वैराग्याय नमः । ॡं ऐश्वर्याय नमः । ऋं अधर्माय नमः । ॠं अज्ञानाय नमः । ऌं अवैराग्याय नमः । ॡं अनैश्वर्याय नमः । मायायै नमः । विद्यायै नमः । अनन्ताय नमः । पद्माय नमः । आनन्द-कन्दाय नमः । सम्विन्-नालाय नमः । प्रकृति-मय पत्रेभ्यो नमः । विकार-मय केसरेभ्यो नमः । पङ्चाशद्-वर्ण बीजाद्य सर्व तत्त्व-मय कर्णिकायै नमः । मं वह्नि-मण्डलाय नमः । अं अर्क-मण्डलाय नमः । उं सोम-मण्डलाय नमः । सं सत्त्वाय नमः । रं रजसे नमः । तं तमसे नमः । AM आत्मने नमः । वराह-पीठ अष्ट-दल कमलाय नमः ।
इति प्रत्येक मन्त्रेण पूजयेत् (simply touch the pITha)

ततः सुवर्णादि निर्मितं यन्त्र-पत्रं ताम्र-पात्रे निधाय ‘OM ग्लौं वार्ताल्यै कैलासाचल-मध्य-स्थितायै नमः’ इति मन्त्रेण पुष्पाद्यासनं दत्व पीठ-मध्ये संस्थाप्य । पुनर्-ध्यात्वा यन्त्रान्तरे मूलेन मूर्तिं प्रकल्प्य । पञ्चोपचारैः संपूज्य :
लं पृथिव्यात्मिकायै गन्धं समर्पयामि । हं आकाशात्मिकायै पुष्पाणि पूजयामि । यं वायवात्मिकायै धूपम् आघ्रापयामि । रं वह्न्यात्मिकायै दीपं दर्शयामि । वं अमृतात्मिकायै अमृत-महानैवेद्यं निवेदयामि ॥

देव्याज्ञां गृहीत्वा आवरण-पूजां कुर्यात् । तद्यथा पुष्पान्जलिम् आदाय:
संविन् मये परे देवि परामृत-रस-प्रिये । अनुज्ञां देहि वार्ताली परिवारार्चनाय मे ॥
इति पठित्वा पुष्पाञ्जलिं दद्यात्
अथ प्रथमावरणं:
OM वार्ताल्यै नमः । वार्तालि श्री-पादुकां पूजयामि तर्पयामि नमः । OM वाराह्यै नमः । वाराहि श्री-पा. पू. त. न. | OM वराहमुख्यै नमः । वराहमुखि श्री-पा. पू. त. न. ॥
इति पूजयेत् । ततः पुष्पान्जलिम् आदाय मूलं उच्चार्य:
अभीष्टसिद्धिं देहि मे शरणगत वत्सले । भक्त्या समर्पये तुभ्यं प्रथमावर्णार्चनं ॥
इति पठित्वा पुष्पाञ्जलिं च दत्वा “पूजितास्-तर्पिताः सन्तु” इति वदेत् ॥

अथ द्वितीयावरणं:
OM वार्ताल्यै नमः । वार्ताली श्री-पा. पू. त. न. | OM वाराह्यै नमः । वाराही श्री-पा. पू. त. न. | OM वराहमुख्यै नमः । वराहमुखी श्री-पा. पू. त. न. | OM अन्धिन्यै नमः । अन्धिनी श्री-पा. पू. त. न. | OM रुन्धिन्यै नमः । रुन्धिनी श्री-पा. पू. त. न. | OM जंभिन्यै नमः। जंभिनी श्री-पा. पू. त. न. | OM मोहिन्यै नमः। मोहिनी श्री-पा. पू. त. न. | OM स्तंभिन्यै नमः। स्तंभिनी श्री-पा. पू. त. न. ॥
इति पूजयेत् । ततः पुष्पान्जलिम् आदाय मूलं उच्चार्य:
अभीष्टसिद्धिं देहि मे शरणगत वत्सले । भक्त्या समर्पये तुभ्यं द्वितीयावर्णार्चनं ॥
इति पठित्वा पुष्पाञ्जलिं च दत्वा “पूजितास्-तर्पिताः सन्तु” इति वदेत् ॥

अथ त्रितीयावरणं

OM वाराह्यै नमः । वाराही श्री-पा. पू. त. न. | OM वार्ताल्यै नमः । वार्ताली श्री-पा. पू. त. न. | OM कोलवक्त्रिकायै नमः । कोलवक्त्रिका श्री-पा. पू. त. न. | OM जृंभिन्यै नमः । जृंभिनी श्री-पा. पू. त. न. | OM स्तंभिन्यै नमः । स्तंभिनी श्री-पा. पू. त. न. | OM विश्वायै नमः । विश्वा श्री-पा. पू. त. न. | OM जंभिन्यै नमः । जंभिनी श्री-पा. पू. त. न. | OM मोहिन्यै नमः । मोहिनी श्री-पा. पू. त. न. | OM शूरायै नमः । शूरा श्री-पा. पू. त. न. | OM रुन्धिन्यै नमः । रुन्धिनी श्री-पा. पू. त. न. | OM वशिन्यै नमः । वशिनी श्री-पा. पू. त. न. | OM शक्त्यै नमः । शक्ती श्री-पा. पू. त. न. | OM खड्गिन्यै नमः । खड्गिनी श्री-पा. पू. त. न. | OM शूलिन्यै नमः । शूलिनी श्री-पा. पू. त. न. | OM घोरायै नमः । घोरा श्री-पा. पू. त. न. | OM शङ्किन्यै नमः । शङ्किनी श्री-पा. पू. त. न. | OM गदिन्यै नमः । गदिनी श्री-पा. पू. त. न. | OM चक्रिण्यै नमः । चक्रिणी श्री-पा. पू. त. न. | OM वज्रिण्यै नमः । वज्रिणी श्री-पा. पू. त. न. | OM पाशिन्यै नमः । पाशिनी श्री-पा. पू. त. न. | OM अङ्कुशिन्यै नमः । अङ्कुशिनी श्री-पा. पू. त. न. | OM तापिन्यै नमः । तापिनी श्री-पा. पू. त. न. | OM जयदायै नमः । जयदा श्री-पा. पू. त. न. | OM महाघोरायै नमः । महाघोरा श्री-पा. पू. त. न. | OM चारुहासिन्यै नमः । चारुहासिनी श्री-पा. पू. त. न. | OM बाणिन्यै नमः । बाणिनी श्री-पा. पू. त. न. | OM उग्रायै नमः । उग्रा श्री-पा. पू. त. न. | OM मुसलिन्यै नमः । मुसलिनी श्री-पा. पू. त. न. | OM अपराजितायै नमः । अपराजिता श्री-पा. पू. त. न. | OM रिपुहरायै नमः । रिपुहरा श्री-पा. पू. त. न. | OM आर्यायै नमः । आर्या श्री-पा. पू. त. न. | OM दंष्ट्रिण्यै नमः । दंष्ट्रिणी श्री-पा. पू. त. न. | OM पोत्रिण्यै नमः । पोत्रिणी श्री-पा. पू. त. न. ॥
इति पूजयेत् । ततः पुष्पान्जलिम् आदाय मूलं उच्चार्य:
अभीष्टसिद्धिं देहि मे शरणगत वत्सले । भक्त्या समर्पये तुभ्यं त्रितियावर्णार्चनं ॥
इति पठित्वा पुष्पाञ्जलिं च दत्वा “पूजितास्-तर्पिताः सन्तु” इति वदेत् ॥

अथ चतुर्थावरणं (द्वादशात्मिका):
पञ्चमी दण्डनाथा च संकेता समयेश्वरी ।
वाराही चैव वार्ताली महासेना शिवा तथा ॥
आज्ञाचक्रेश्वरी देवी अरिघ्नी चैव पोत्रिणी ।
दिव्या समय-संकेता रक्ष मां शरणागतं ॥
द्वादशात्मिका श्री-पा. पू. त. न. ॥
OM पञ्चम्यै नमः । पञ्चमी श्री-पा. पू. त. न. | OM दण्डनाथायै नमः |दण्डनाथा श्री-पा. पू. त. न. | OM समयेश्वर्यै नमः |समयेश्वरीश्री-पा. पू. त. न. | OM वाराह्यै नमः |वाराही श्री-पा. पू. त. न. | OM वार्ताल्यै नमः । वार्ताली श्री-पा. पू. त. न. | OM महासेनायै नमः |महासेना श्री-पा. पू. त. न. | OM शिवायै नमः । शिवा श्री-पा. पू. त. न. | OM आज्ञाचक्रेश्वर्यै नमः । आज्ञाचक्रेश्वरी श्री-पा. पू. त. न. | OM अरिघ्न्यै नमः । अरिघ्नी श्री-पा. पू. त. न. | OM पोत्रिण्यै नमः । पोत्रिणी श्री-पा. पू. त. न. | OM समय-संकेतायै नमः |समय-संकेता श्री-पा. पू. त. न. ॥

इति पूजयेत् । ततः पुष्पान्जलिम् आदाय मूलं उच्चार्य:
अभीष्टसिद्धिं देहि मे शरणगत वत्सले । भक्त्या समर्पये तुभ्यं चतुर्थावर्णार्चनं ॥
इति पठित्वा पुष्पाञ्जलिं च दत्वा “पूजितास्-तर्पिताः सन्तु” इति वदेत् ॥

अथ पञ्चमावरणं (मन्त्र-मालिनी):
ऐम् ग्लौं ऐम् नमो भगवत्यै वार्ताल्यै वाराह्यै वाराहमुख्यै अईं ग्लौं ऐं अन्धे अन्धिन्यै नमो रुन्धे रुन्धिन्यै नमो जंभे जंभिन्यै नमो मोहे मोहिन्यै नमः स्तंभे स्तंभिन्यै नमः अईं ग्लौं ऐं सर्व-दुष्टानां सर्वेषं सर्व-वाक्-पद-चित्त-चक्षुर्-मुख-गति-जिह्वा स्तंभं कुरु कुरु शीघ्रं वशं कुरु कुरु ऐं ग्लौं ऐं ठः ठः ठः ठः हुं फट् स्वाहा ।
वाराही श्री-पा. पू. त. न. |

ऐं ग्लौं ऌं वाराही ऌं उन्मत्तभैरव्यै नमः ।
उन्मत्तभैरवी श्री-पा. पू. त. न. | दत्तूरा पुष्पेन पूजयेत् ॥

ऐं ग्लौं श्रीं नमो वाराह्यै घोरायै स्वप्नसिद्धिं देहि मे ठ ठ स्वाहा ।
स्वप्नवाराही श्री-पा. पू. त. न. ॥

ऐं ग्लौं ऐं नमो भगवत्यै महामायायै पशु जन मनश्-चक्षुस्-तिरस्करणं कुरु कुरु स्वाहा ।
तिरस्करिणी श्री-पा. पू. त. न. ॥

क्रौं वाराह्यै नमः ।
वाराही श्री-पा. पू. त. न. ॥

AM ह्रीं क्रों संकेतयोगिन्यै नमः ।
संकेतयोगिनी श्री-पा. पू. त. न. ॥

सर्व-मन्त्रमालिन्यै नमः ।
मन्त्रमालिनी श्री-पा. पू. त. न. ॥

इति पूजयेत् । ततः पुष्पान्जलिम् आदाय मूलं उच्चार्य:
अभीष्टसिद्धिं देहि मे शरणगत वत्सले । भक्त्या समर्पये तुभ्यं पञ्चमावर्णार्चनं ॥
इति पठित्वा पुष्पाञ्जलिं च दत्वा “पूजितास्-तर्पिताः सन्तु” इति वदेत् ॥

अथ षष्ठावर्णं:
ऐं ग्लौं याकिन्यै नमः । याकिनी श्री प. पु. त. न. | ऐं ग्लौं राकिन्यै नमः । राकिनी श्री प. पु. त. न. | . ऐं ग्लौं लाकिन्यै नमः । लाकिनी श्री प. पु. त. न. | ऐं ग्लौं डाकिन्यै नमः । डाकिनी श्री प. पु. त. न. | ऐं ग्लौं काकिन्यै नमः । | काकिनी श्री प. पु. त. न. | ऐं ग्लौं शाकिन्यै नमः । शाकिनी श्री प. पु. त. न. | ऐं ग्लौं हाकिन्यै नमः । हाकिनी श्री प. पु. त. न. ॥
इति पूजयेत् । ततः पुष्पान्जलिम् आदाय मूलं उच्चार्य:
अभीष्टसिद्धिं देहि मे शरणगत वत्सले । भक्त्या समर्पये तुभ्यं षष्ठावर्णार्चनं ॥
इति पठित्वा पुष्पाञ्जलिं च दत्वा “पूजितास्-तर्पिताः सन्तु” इति वदेत् ॥

अथ सप्तमावरणं:
ऐं ग्लौं स्तम्भन-मुसलायुधाय नमः । मुसल श्री प. पु. त. न. | आकर्षण-हलायुधाय नमः । हलायुध श्री प. पु. त. न. | महामहिषाय देवीवाहनाय नमः । महिष श्री प. पु. त. न. | सिंहवराय देवीवाहनाय । सिंहवर श्री प. पु. त. न. | महावेगाय गरुडाय देवीवाहनाय नम । गरुड श्री प. पु. त. ण ।
इति पूजयेत् । ततः पुष्पान्जलिम् आदाय मूलं उच्चार्य:
अभीष्टसिद्धिं देहि मे शरणगत वत्सले । भक्त्या समर्पये तुभ्यं सप्तमावर्णार्चनं ॥
इति पठित्वा पुष्पाञ्जलिं च दत्वा “पूजितास्-तर्पिताः सन्तु” इति वदेत् ॥

अथ अष्टमावर्णं:
ततः हरिद्रा-निर्मितं बिंबं यन्त्रोपरि निधाय भैरवावर्ण पूजां कुर्यात् ।
ऐं ग्लौं क्षौं क्रों चण्डोच्चण्डाय नमः । चण्डोच्चण्ड श्री प. पु. त. ण ॥
ऐं ग्लौं क्षौं हेतुक-भैरव क्षेत्रपालाय नमः । हेतुक-भैरव श्री प. पु. त. ण ॥
ऐं ग्लौं क्षौं त्रिपुरान्तक-भैरव क्षेत्रपालाय नमः । त्रिपुरान्तक-भैरव श्री प. पु. त. ण ॥
ऐं ग्लौं क्षौं अग्नि-भैरव क्षेत्रपालाय नमः । अग्नि-भैरव श्री प. पु. त. ण ॥
ऐं ग्लौं क्षौं यमजिह्व-भैरव क्षेत्रपालाय नमः । यमजिह्व-भैरव श्री प. पु. त. ण ॥
ऐं ग्लौं क्षौं एकपाद-भैरव क्षेत्रपालाय नमः । एकपाद-भैरव श्री प. पु. त. ण ॥
ऐं ग्लौं क्षौं काल-भैरव क्षेत्रपालाय नमः । काल-भैरव श्री प. पु. त. ण ॥
ऐं ग्लौं क्षौं कराल-भैरव क्षेत्रपालाय नमः । कराल-भैरव श्री प. पु. त. ण ॥
ऐं ग्लौं क्षौं भीमरूप-भैरव क्षेत्रपालाय नमः । भीमरूप-भैरव श्री प. पु. त. ण ॥
ऐं ग्लौं क्षौं हाटकेश-भैरव क्षेत्रपालाय नमः । हाटकेश-भैरव श्री प. पु. त. ण ॥
ऐं ग्लौं क्षौं अचल-भैरव क्षेत्रपालाय नमः । अचल-भैरव श्री प. पु. त. ण ॥

इति पूजयेत् । ततः पुष्पान्जलिम् आदाय मूलं उच्चार्य:
अभीष्टसिद्धिं देहि मे शरणगत वत्सले । भक्त्या समर्पये तुभ्यं अष्टमावर्णार्चनं ॥
इति पठित्वा पुष्पाञ्जलिं च दत्वा “पूजितास्-तर्पिताः सन्तु” इति वदेत् ॥

अथ नवंआवर्णं:
OM सूं स्कन्दाय नमः स्कन्द श्री प. पु. त. ण ॥
OM क्षं क्षेत्रपालाय नमः । क्षेत्रपाल श्री प. पु. त. ण ॥
OM यां योगिनीभ्यो नमः । योगिनीनां श्री प. पु. त. ण ॥
OM गं गणपत्ये नमः । श्री प. पु. त. ण ॥

इति पूजयेत् । ततः पुष्पान्जलिम् आदाय मूलं उच्चार्य:
अभीष्टसिद्धिं देहि मे शरणगत वत्सले । भक्त्या समर्पये तुभ्यं नवमावर्णार्चनं ॥
इति पठित्वा पुष्पाञ्जलिं च दत्वा “पूजितास्-तर्पिताः सन्तु” इति वदेत् ॥

OM ब्राह्म्यै नमः । OM माहेश्वर्यै नमः । OM वैष्णव्यै नमः । OM इन्द्राण्यै नमः । OM कौमार्यै नमः । OM चामुण्डायै नमः ।
इति मातरः पूजयित्वा पुष्पाञ्जलि दद्यात् ॥

OM लं इन्द्राय नमः । OM रं अग्नये नमः । OM यं यमाय नमः । OM क्षं निरृतये नमः । OM वं वरुणाय नमः । OM यं वायवे नमः । OM कुं कुबेराय नमः । OM हं ईशानाय नमः ॥
इति इन्द्रादि देवान् पूजयित्वा पुष्पाञ्जलि दद्यात् ॥

अथ ओघावली तर्पणं:
ऐं ग्लौं h-s-क्ष्-m-l-v-r-यूं s-h-क्ष्-m-l-v-r-यीं h-सौः s-हौः
ऐं ग्लौं परप्रकाशानन्द श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं ग्लौं परमेशानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं ग्लौं परमशिवानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं ग्लौं कमेश्वर्याम्बा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं ग्लौं पशुपाश-विमोक्षानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं ग्लौं कामानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं ग्लौं अमृतानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं ग्लौं ईशानानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं ग्लौं तत्पुरुशानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं ग्लौं अघोरानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं ग्लौं वामदेवानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं ग्लौं सद्योजातानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं ग्लौं पञ्चोत्तरानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं ग्लौं परमानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं ग्लौं सर्वज्ञानानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं ग्लौं सर्वानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं ग्लौं सिद्धानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं ग्लौं गोविन्दानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं ग्लौं शङ्करानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं ग्लौं लक्ष्म्याम्बा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं ग्लौं अनङ्गमेखलाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं ग्लौं काममेखलांबा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं ग्लौं महाब्राह्मण श्रीधर चतुर्वेदी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ऐं ग्लौं h-s-क्ष्-m-l-v-r-यूं s-h-क्ष्-m-l-v-r-यीं h-सौः s-हौः
श्री गुरुभ्यो नमः ॥

इति पुजां कृत्वा बलिं दद्यात्:
OM एह्येहि देवी-पुत्र बटुकनाथ कपिल जटा भार भासुर त्रिनेत्र ज्वालामुख सर्व-विघ्नान् नाशय नाशय सर्वोपचार सहितं बलिं गृह्ण गृह्ण स्वाहा ॥
इति मन्त्रेण बटवे बलिं दत्त्व अङ्गुष्ठ-तर्जनी-लग्न मुद्रां प्रदर्शयेत् ।

OM क्षां क्षीं क्षूं क्षैं क्षौं क्षः हुं स्थाणे क्षेत्रपालेश सर्वकामं पूरय स्वाहा ॥
इति मन्त्रेण क्षेत्रपालाय बलिं दत्त्व वाम-हस्ताङ्गुष्ठानामिका-लग्न क्षेत्रपाल-बलि-मुद्रां प्रदर्शयेत् ।

ऊर्ध्वं ब्रह्मण्डतो वा दिवि गगनतले भूतले niSkale वा पाताले वातले वा .अनले वा सलिल पवनयोर् यत्र कुत्र स्थिता वा क्षेत्रे पीठोपपीठादिषु च कृतपदा धुप -दीपादिकेन प्रीता देव्यः सदा नः शुभ-बलि-विधिना पान्तु वीरेन्द्र-वन्द्याः । यां योगिनीभ्यः स्वाहा ॥
इति मन्त्रेण योगिनीभ्यो बलिं दत्त्वा अनामा-मध्याङ्गुष्ठ-लग्न योगिनी-बलि-मुद्रां प्रदर्शयेत् ।

OM गां गीं गं गं गणपतये वर-वरद-सर्व-जनं मे वशमान्य सर्वोपचार-सहितं बलिं गृह्ण गृह्ण स्वाहा ॥
इति मन्त्रेण गणेशाय बलिं दत्त्वा किं-चिद्-वक्त्री-कृत-मध्यां गणनाथ मुद्रां प्रदर्शयेत् । इति बलिं दत्त्व हस्तौ प्रक्षाल्याचामेत् ॥

देवीं ध्यात्वा जपं कुर्यात् । तिलैर् अथव घृतेनाथव एलचंपक-समिध्भिर् होमः ॥

This entry was posted in Heathen thought, Life. Bookmark the permalink.