loka-nīti-carcā

pdf in Devanāgari (loka-nIticharchA)

vijaya-nāma mahā-mlecchānām bahuprajāvān bahupatnīvāṃś ca vyāpārī gṛha-krayāc chailūṣa-pradarśanāc ca mahādhany abhavat । sa marūnmattair abhibhṛtāṃ pūrvatana-mleccha-rāja-patnīm atikrāntvā rāja-nirvācanam ajayata । so ‘bhavat mlecchādhipatiḥ । virodhakās tasya+anekāḥ । tasya vijayasya ca paṭṭābhiṣekasyānantaraṃ vṛṣṭy-ante puttikā ivo(u)tplavante bahavaḥ saṃkṣobhakāḥ । saṃkṣobhakeṣu gaṇeṣu santi śailūṣa-puṃścalyaḥ klībāḥ strīvādinī-striya āpaṇa-bhañjakā niyamollaṅgha-vadino ‘pasavya-mārgādhyāpakā vārttā-vikrayikāś ca (preto rākṣasa-putrasya+anuṣaṅginaḥ sadṛśā āsan) । te sarve sva-tantreṇa alpa-vivekinaḥ । tatas te kaiś codayanti ca vidhīyante ce(i)ti praśnaḥ । kecid vadanti so’sti soro-nāma-mahādhanī+iti । sa bejho-nāma+antar-jāla-mahāvyāpārī+ity anye vadanti । etāny uttarāṇi prayeṇa samucitāni kiṃ tu gūḍhaṃ viṣayaṃ na spṛśanti ॥

iyam asya viṣayasya mīmāṃsā । vijayopanāma-vyāpārī keṣāṃ pratinidhiḥ ? sva-dhana-vardhanañ ca sva-sāmarthya-bhogaś ca tasya pradhāne lakṣye । paraṃ tu pradhānā anuyāyinas tasya santi śveta-jāty-ādhipatyavādinaś ca vyatiropitāḥ śveta-karmakarāś ca viśiṣṭāḥ pretasādhakāś ca । kasmāt kāraṇāt te sarve vijayaṃ vyāpāriṇaṃ pratisevante? mlecchānāṃ madhye vartate ekaika-rākṣasa-nāma-saṃpradāyaḥ । prathamā anuyāyinas tasya+āṅgla-deśasya holadeśasya mulaikarākṣasavādinaś ca sāmarthya-sādhakāḥ । mahāmlecchavarṣasya vistārānantaraṃ yūropāt tasmin deśe jagmuḥ । te jana-bhāvebhyo rāṣṭra-sīmābhyo deśānusarebhyaś ca na cintayanti vyavasāyino ‘rthasādhakāḥ । teṣām ekarākṣasvatvaṃ matavihīna-veṣaṃ vā (āṅglānusāreṇa “secularism” iti) apasavya-mārga-veṣaṃ vā gṛhītvā janānāṃ madhye praviśati । etasya matasya bhāṇakānāṃ karmabhyaḥ sādhāraṇā janāḥ kupyanti । te dhana-kṣayaṃ kuṭumba-kṣatiṃ samāja-bhaṅgaṃ mūlya-nāśam anubhavanti । tasmāt pradhānāt ekaikarākṣasatva-viśiṣṭaikarākṣasatvayo raṇam ajāyata (viśiṣṭaikarākṣasatveṣu purāṇā bhedās santi) । tatas te prati-yoddhāraṃ mṛgyanti । vijayo vyāpāriṇo bhavena janasya kopaṃ sulabham abhijñātvā naya-yojanāṃ prāyuṅkta । anayañ janā vijayaṃ jayāya ॥

sanātana-deva-sādhakebhyo kiṃ mahattvam eṣa-viṣayasya ? ekaika-rākṣasatvam anyāny ekarākṣasāni+iva deva-dharmasya ripuḥ । “Secularism” iti mārgeṇa dharmasya nāśam anviṣati । sa sarvonmāda-samyukta-matavihīna-veṣa-bhṛt-bhūtaḥ । eṣa hi mārgo dharma-virodhāya mleccha-marūnmattābhi-sandheḥ ॥

paśya paśya sarvonmāda-samāyoga-puruṣaḥ । tasya prathamonmādaiva śiraḥ । bilmy anabrahmaṇā ca amahāmadena ca guptaḥ । tatra vartate abrahmā-nāmonmatta-janakasya duṣṭaḥ siddhāntaḥ । pretonmāda+ādadhāti tasya niguḍhaṃ dharma-niṣūdyamānaṃ kalevaram । rākṣasonmādas tasya bāhū dāruṇav asi-dhāriṇau । mahāmadasya vākyāni bhavanti tasya hastaghnāv aṅgulitre ca । rudhironmādo dṛḍhaḥ kavaco dātra-mudgarābhyām bhūṣitaḥ । adhobhāgas tasya janānāṃ mandatā । upahata-jana-vṛddhis tasya mahāmuṣkau । tasmin rakte vahati mūṣa-nāmonmattasya kutarka-pūrṇo durāgamaḥ । sa piparti navīkaroti ca sarvonmādāṃś ca teṣān tviṣaś ca । ayam eva deva-dharmasya ripur mahān । yady etañ jānāti tarhi sahasrāṇāṃ varṣāṇām ajñānaṃ layati ॥

This entry was posted in Politics and tagged , , , , . Bookmark the permalink.